प्रस्तुति लोड हो रही है। कृपया प्रतीक्षा करें।

प्रस्तुति लोड हो रही है। कृपया प्रतीक्षा करें।

संस्कृतं संभाषणद्वारा...

इसी तरह की प्रस्तुतियाँ


विषय पर प्रस्तुति: "संस्कृतं संभाषणद्वारा..."— प्रस्तुति प्रतिलेख:

1 संस्कृतं संभाषणद्वारा...
कक्षा 4 May 02, 2016

2 Number System – How big can we think
Number System – How big can we think? लीलावती of Bhāskarācārya – Verse 12 एक-दश-शत-सहस्रायुत-लक्ष-प्रयुत-कोटयः क्रमशः । अर्बुधमब्जं खर्व-निखर्व-महापद्म-शंकस्तस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्धमिति दशजुणोत्तरं संज्ञाः । संख्यायाः स्थानं व्यवहारार्थं कृताः पूर्वैः ॥

3 Number System – How big can we think
Number System – How big can we think? लीलावती of Bhāskarācārya – Verse 12 एकः – 1 दशः – 101 शतं– 102 सहस्रं– 103 अयुतं– 104 लक्षं– 105 प्रयुतं– 106 (Million) कोटिः– 107 अर्बुधं - 108 अब्जं – 109 (Billion) खर्वः – 1010 निखर्वः – 1011 महापद्मः – 1012 (Trillion) शंकः– 1013 जलधिः– 1014 अन्त्यं (Zillion) मध्यं – 1016 परार्धं – 1017 There are terms for numbers up to in Sanskrit. Refer Datta and Singh, History of Indian Mathematics, Jaggi , O.P., Indian Astronomy and Mathematics.

4 Our ancestors’ use of numbers Hold your breath!
1 तल्लक्षणम् = 1 द्वजाग्रवति= 1 द्वजाग्रनिषामणि = At 9th counting system: 24 terms make up a system here 1 anguli parva = 7 yava 1 yava = 7 sarshapa 1 sarshapa = 7 liksha raja 1 liksha raja = 7 go raja 1 go raja = 7 edaka raja 1 edaka raja = 7 shasha raja 1 shasha raja = 7 vatyayana raja 1 vatyayana raga = 7 truti 1 turti = 7 renu 1 renu = 7 paramanu raja Therefore we have, 1 Paramanu raja = 7-10 anguli parva Furthermore, 1 paramanu = 6.14 x 10-7 gms 1 paramanu raja = 2.87 x 10-7 mm Source: Ifrah, G. (1994), “The universal history of numbers II”, pp 136 – 139, Penguin Books

5 संख्या - पुनस्स्मारणम्
43 67 19 82 80 58 25 46 9 36 90 75 8 96 83 44 28 49 55 17 13 38 57 86 29 88 62 41 69 50 20 16 3 81 97 54 4 91 79 34 99 74 11 7 22 66 55 33

6 परिचयः (गच्छामि – गच्छामः) – (गच्छति– गच्छन्ति)
अहं तत्र गच्छामि। वयं कुत्रापि गच्छामः। छात्रः/बालिका पाठशालां गच्छति। छात्राः/बालिकाः पाठशालां गच्छन्ति । सः/सा/तत्/कः/का/ किम् गच्छति । ते/ता:/तानि/के/का:/कानि गच्छन्ति ।

7 चित्रं दृष्ट्वा उचितं क्रियापदं वदन्तु

8 वाक्यानि रचयन्तु भवती अहम् फलम् खादति गोविन्दः नगरम् पृच्छन्ति लता
वयम् भवान् महिलाः बालिका नायकाः भवत्यः भवन्तः सैनिक: फलम् नगरम् क्षीरम् कार्यम् चित्रम् दीपम् भोजनम् वाक्यम् प्रश्नम् उत्तरम् उद्योगम् खादति पृच्छन्ति पठामः वदन्ति पिबामः पश्यन्ति करोति कुर्म: गच्छामि प्रज्वालयन्ति ददामि

9 क्रियारञ्जिनीं पश्यन्तु अत्र २० क्रियापदानि सन्ति – अन्वेषयन्तु...
भाषा प्रवेश: (Page ३४) क्रियारञ्जिनीं पश्यन्तु अत्र २० क्रियापदानि सन्ति – अन्वेषयन्तु...

10 “करोति” इति पदस्य उपयोगः उदाहरणं दृष्ट्वा पूरयतु
पलायति = पलायनं करोति प्रक्षालयन्ति = प्रक्षालनं कुर्वन्ति निर्वहामः = आयोजयति = अनुवादयामि = चिन्तयन्ति = पिबामि = ताडयामः = आह्वयन्ति =

11 “करोति” इति पदस्य उपयोगः उदाहरणानि
पलायति = पलायनं करोति प्रक्षालयन्ति = प्रक्षालनं कुर्वन्ति निर्वहामः = निर्वहनं कुर्मः आयोजयति = आयोजनं करोति अनुवादयामि = अनुवादनं करोमि चिन्तयन्ति = चिन्तनं कुर्वन्ति पिबामि = पानं करोमि ताडयामः = ताडनं कुर्मः आह्वयन्ति = आह्वानं कुर्वन्ति

12 क्रियापदानि बिभज्य लिखन्तु
भाषा प्रवेश: (Page ४८) क्रियापदानि बिभज्य लिखन्तु

13 भवन्तः (भवत्यः) प्रश्नं पृच्छन्तु । अहं तस्य उत्तरं ददामि।
प्रश्नोत्तर समयः भवन्तः (भवत्यः) प्रश्नं पृच्छन्तु । अहं तस्य उत्तरं ददामि।

14 परिचयः (गच्छतु– गच्छन्तु)
भवान्/भवती सः/सा//एषः/एता अरुण:/लक्ष्मी/ वाहनम् भवन्तः/भवत्यः ते/ताः/एते/एताः पुरुषा:/महिला:/ वाहनानि गच्छतु गच्छन्तु

15 उचित क्रियापदं उपयुज्य वाक्यं पूरयन्तु
भवती कृपया तत्र न श्वः मम कार्यालयं भवत्यः सायंकाले दीपान् आचार्यं प्रश्नं भवतः पुस्तकं मम पुत्राय शीघ्रं कार्यं छात्राः एकस्मिन् प्रकोष्ठे उत्पेठिका अत्र एव बालकाः क्रीडाङ्गनं उत्तमं आम्रफलं अस्ति । झटिति प्रतिदिनं प्राथः काले मधुरं गीतं भवन्तः प्रतिदिनं भगवद्गीतां अद्य त्रिवारं औषदं पुस्तकं कुत्रापि न

16 गच्छतु - गच्छन्तु भवती कृपया तत्र न गच्छतु श्वः मम कार्यालयं आगच्छतु
भवत्यः सायंकाले दीपान् प्रज्वालयन्तु आचार्यं प्रश्नं पृच्छतु भवतः पुस्तकं मम पुत्राय ददातु शीघ्रं कार्यं करोतु (समापयतु) छात्राः एकस्मिन् प्रकोष्ठे उपविशन्तु उत्पेठिका अत्र एव भवतु बालकाः क्रीडाङ्गनं गच्छन्तु उत्तमं आम्रफलं अस्ति । झटिति खादतु प्रतिदिनं प्राथः काले मधुरं गीतं श्रृणोतु भवन्तः प्रतिदिनं भगवद्गीतां पठन्तु अद्य त्रिवारं औषदं स्वीकरोतु पुस्तकं कुत्रापि न स्थापयतु

17 इदानीं समयः कः? नव वादनम् सपाद अष्ट वादनम् सार्ध दश वादनम् पञ्च वादनम्
एकादश वादनम् पदोननव वादनम् पञ्चत्रिंशत् अधिक नव वादनम् दशोनद्वादश वादनम्

18 समयः कः इति वदतु

19 परिचयः (काल संबन्धाः) अद्य इन्दुवासरः श्वः मङ्गलवासरः परश्वः बुधवासरः
प्रपरश्वः गुरुवासरः अद्य इन्दुवासरः ह्यः रविवासरः परह्यः शनिवासरः प्रपरह्यः शुक्रवासरः प्रातः – प्रातः काले मध्याह्नम् - मध्याह्ने सायम् - सायंकाले रात्री - रात्रौ गत (सप्ताहे – पक्षे – मासे) आगामि (सप्ताहे – पक्षे – मासे)

20 परिचय: (कति – कदा) एतस्य चलचित्रस्य नायकः कः?
भवतः माता का इति सः जानाति वा? नूतन वाहनस्य नाम किम्? भवत्याः कार्यालये कति महिला: उद्योगं कुर्वन्ति? भवती कदा विदेशं गच्छति? (पुस्तकस्य १९तमं अध्यायं पश्यन्तु) उत्पेठिकायाः उपरि किं अस्ति? संख्या संबन्धः प्रश्नः – कति समय संबन्धः प्रश्नः – कदा वस्तु संबन्धः प्रश्नः – किम् लिङ्ग संबन्धः प्रश्न: - कः/का/किम् (के/काः/कानि)

21 ककारस्य उपयोगं कृत्वा प्रश्नान् पृच्छन्तु
कदा? कुत्र? कति? कः? के? का? काः? किम्? कानि?


डाउनलोड ppt "संस्कृतं संभाषणद्वारा..."

इसी तरह की प्रस्तुतियाँ


गूगल के विज्ञापन